A 236-3 Gaṇeśaprāsādacūlikāsthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 236/3
Title: Gaṇeśaprāsādacūlikāsthāpanavidhi
Dimensions: 31 x 9.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1322
Remarks:


Reel No. A 236-3 MTM Inventory No.: 21606

Title Gaṇeśaprāsādacūlikāsthāpanavidhi

Remarks This is the first part of a MTM which also contains the text Gaṇeśaprāsādacūlikā chāyāyā dharota.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features There are two texts in this manuscript of the same subject divided into 1 vidhi and 2 dharota . They are named as below:-

A. Gaṇeśaprāsādacūlikāsthāpanavidhi

B. Gaṇeśaprāsādacūlikā chāyāyā dharota

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 9.5 cm

Folios 36

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 820

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/1322

Manuscript Features

Excerpts

Beginning

❖ śṛī 3 gaṇeśāya namaḥ ||

atha gaṇeśaprāsādacūlikāsthāpana kalaśārccanavidhirllikhyate || || (2)

yajamāna puṣpabhājana || adyādi || vākya || śrīsamvattā ||

vaiṣṇavī viṣṇumāyāṃ ca || ratnoṣadhī || hanma(3)rṣākṣo ||

siddhirastu || yathāvāna || ācāryyāya puṣpabhājanaṃ samarppayāmi || ||

svāna || ūkāraṃ(4)vāyuvījaṃ ||

ceta || śrīkhandacandanaṃ divyaṃ ||

sindura || vīreśvarī mahāvīra ||

jajamakā || yajñopavī(5)taṃ ||

akṣata || akṣataṃ akṣayokāmaṃ ||

svāna || nānā puṣpasugandhāni || || tritatvenācamya || ||(6)

sūryyārgha || adyādi || vākya || varṇṇāntaṃ vījamuddhṛtya || ||

guru namaskāra || (fol. 1v1–6)

End

bali visarjjana || yajamāna abhiṣeka || hṅavane hnaskana taya ||

kala(2)śayā laṃkhana hāya ||

ūkāraṃ vāyuvījaṃ ||

ceta || śrīkhaṇḍacaṇḍacandanaṃ divyaṃ ||

sindura || vīre(3)śvarīmahāvīra ||

mohanī || trailokyamohanīsyā ||

sagvana || siddhārthaṃdadhi ||

svāna || hantā(4)rṣākṣo || pūrṇṇacandra yāya ||

kaumārī visarjjana || sarvvamaṅgala māṅgalaye || sākṣī thāya || || (fol. 23r1–4)

Colophon

iti cūlikāsthāpanavidhi samāptaḥ || ||

samvat 820 āṣāḍha śukla tṛtīyā puṣyanakṣa(6)tra śanīścaravāra thvakuhnu śrī 3 chumolasa cūlikā chāyayātā śrīśrījayabhūpatīndramallade(7)va prabhuthākulasana dayakā dina julo || || || ||

śrī 3 gaṇapati prīṇātu || || (fol. 23r5–7)

Microfilm Details

Reel No. A 236/3

Date of Filming 20–01–1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 1–23.

Catalogued by KT/RS

Date 18–05–2005

Bibliography