A 236-3 Gaṇeśaprāsādacūlikāsthāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 236/3
Title: Gaṇeśaprāsādacūlikāsthāpanavidhi
Dimensions: 31 x 9.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1322
Remarks:
Reel No. A 236-3 MTM Inventory No.: 21606
Title Gaṇeśaprāsādacūlikāsthāpanavidhi
Remarks This is the first part of a MTM which also contains the text Gaṇeśaprāsādacūlikā chāyāyā dharota.
Subject Karmakāṇḍa
Language Sanskrit, Newari
Text Features There are two texts in this manuscript of the same subject divided into 1 vidhi and 2 dharota . They are named as below:-
A. Gaṇeśaprāsādacūlikāsthāpanavidhi
B. Gaṇeśaprāsādacūlikā chāyāyā dharota
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 9.5 cm
Folios 36
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Date of Copying NS 820
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/1322
Manuscript Features
Excerpts
Beginning
❖ śṛī 3 gaṇeśāya namaḥ ||
atha gaṇeśaprāsādacūlikāsthāpana kalaśārccanavidhirllikhyate || || (2)
yajamāna puṣpabhājana || adyādi || vākya || śrīsamvattā ||
vaiṣṇavī viṣṇumāyāṃ ca || ratnoṣadhī || hanma(3)rṣākṣo ||
siddhirastu || yathāvāna || ācāryyāya puṣpabhājanaṃ samarppayāmi || ||
svāna || ūkāraṃ(4)vāyuvījaṃ ||
ceta || śrīkhandacandanaṃ divyaṃ ||
sindura || vīreśvarī mahāvīra ||
jajamakā || yajñopavī(5)taṃ ||
akṣata || akṣataṃ akṣayokāmaṃ ||
svāna || nānā puṣpasugandhāni || || tritatvenācamya || ||(6)
sūryyārgha || adyādi || vākya || varṇṇāntaṃ vījamuddhṛtya || ||
guru namaskāra || (fol. 1v1–6)
End
bali visarjjana || yajamāna abhiṣeka || hṅavane hnaskana taya ||
kala(2)śayā laṃkhana hāya ||
ūkāraṃ vāyuvījaṃ ||
ceta || śrīkhaṇḍacaṇḍacandanaṃ divyaṃ ||
sindura || vīre(3)śvarīmahāvīra ||
mohanī || trailokyamohanīsyā ||
sagvana || siddhārthaṃdadhi ||
svāna || hantā(4)rṣākṣo || pūrṇṇacandra yāya ||
kaumārī visarjjana || sarvvamaṅgala māṅgalaye || sākṣī thāya || || (fol. 23r1–4)
Colophon
iti cūlikāsthāpanavidhi samāptaḥ || ||
samvat 820 āṣāḍha śukla tṛtīyā puṣyanakṣa(6)tra śanīścaravāra thvakuhnu śrī 3 chumolasa cūlikā chāyayātā śrīśrījayabhūpatīndramallade(7)va prabhuthākulasana dayakā dina julo || || || ||
śrī 3 gaṇapati prīṇātu || || (fol. 23r5–7)
Microfilm Details
Reel No. A 236/3
Date of Filming 20–01–1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 1–23.
Catalogued by KT/RS
Date 18–05–2005
Bibliography